Sanskrit Segmenter Summary


Input: न देवः विद्यते काष्ठे न पाषाणे न मृण्मये भावेषु विद्यते देवः तस्मात् भावः हि कारणम्
Chunks: na devaḥ vidyate kāṣṭhe na pāṣāṇe na mṛṇmaye bhāveṣu vidyate devaḥ tasmāt bhāvaḥ hi kāraṇam
SH SelectionUoH Analysis

na deva vidyate kāṭhe na pāāe na mmaye bhāveu vidyate deva tasmāt bhāva hi kāraam 
na
devaḥ
vidyate
kāṣṭhe
na
pāṣāṇe
na
mṛṇmaye
bhāveṣu
vidyate
devaḥ
tasmāt
bhāvaḥ
hi
kāraṇam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria